• Asignatura: Informática
  • Autor: arunsingh8409
  • hace 4 años

. (क) “स्वस्ति तुभ्यम्" स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन
अत्र चतुर्थी विभक्तिः प्रयुक्ता। एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्ति
प्रयुग्य रिक्तस्थानानि पूरयत-
(i) स्वस्ति
(राजा)​

Respuestas

Respuesta dada por: 2dsalvadorgarciafern
0

Explicación:

(A) "Swasti Tubhyam" Swasti Shabdasya Yoga Chaturthi Vibhakti: Bhavati.

Atr Chaturthi Vibhakti: Usado. Evmev (koshtakagateshu padeshu) Chaturthi Vibhakti

Vacantes aplicables

(i) Esvástica

(Rey)

Preguntas similares