• Asignatura: Geografía
  • Autor: kumarsakindra53
  • hace 6 años

2. उदाहरणम् पठित्वा प्रश्नानाम् उत्तराणि लिखत 'आम' अचवा-
उदाहरणम्-किम् प्रभातवेला मधुरा अस्ति?
(क) किम् सूर्य: प्रभातवेलाथाम् उदितः भवति।
(ख) किम् प्रातः वानराः अपि प्रसन्नाः भवन्ति?
(ग) किम् बाला: उद्यानेषु क्रीडन्ति?
(घ) किम् वानरा: आकाशे प्रमन्ति?
ङ) किम् प्रभातवेला सुखदायिनी अस्ति?​


Gavriel05: jaja no entiendo xd

Respuestas

Respuesta dada por: s7555456g
0

dame la corona plis siiiii

Preguntas similares